Declension table of ?bhrājitavatī

Deva

FeminineSingularDualPlural
Nominativebhrājitavatī bhrājitavatyau bhrājitavatyaḥ
Vocativebhrājitavati bhrājitavatyau bhrājitavatyaḥ
Accusativebhrājitavatīm bhrājitavatyau bhrājitavatīḥ
Instrumentalbhrājitavatyā bhrājitavatībhyām bhrājitavatībhiḥ
Dativebhrājitavatyai bhrājitavatībhyām bhrājitavatībhyaḥ
Ablativebhrājitavatyāḥ bhrājitavatībhyām bhrājitavatībhyaḥ
Genitivebhrājitavatyāḥ bhrājitavatyoḥ bhrājitavatīnām
Locativebhrājitavatyām bhrājitavatyoḥ bhrājitavatīṣu

Compound bhrājitavati - bhrājitavatī -

Adverb -bhrājitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria