Declension table of ?bhrājitavat

Deva

MasculineSingularDualPlural
Nominativebhrājitavān bhrājitavantau bhrājitavantaḥ
Vocativebhrājitavan bhrājitavantau bhrājitavantaḥ
Accusativebhrājitavantam bhrājitavantau bhrājitavataḥ
Instrumentalbhrājitavatā bhrājitavadbhyām bhrājitavadbhiḥ
Dativebhrājitavate bhrājitavadbhyām bhrājitavadbhyaḥ
Ablativebhrājitavataḥ bhrājitavadbhyām bhrājitavadbhyaḥ
Genitivebhrājitavataḥ bhrājitavatoḥ bhrājitavatām
Locativebhrājitavati bhrājitavatoḥ bhrājitavatsu

Compound bhrājitavat -

Adverb -bhrājitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria