Declension table of ?bhrājita

Deva

NeuterSingularDualPlural
Nominativebhrājitam bhrājite bhrājitāni
Vocativebhrājita bhrājite bhrājitāni
Accusativebhrājitam bhrājite bhrājitāni
Instrumentalbhrājitena bhrājitābhyām bhrājitaiḥ
Dativebhrājitāya bhrājitābhyām bhrājitebhyaḥ
Ablativebhrājitāt bhrājitābhyām bhrājitebhyaḥ
Genitivebhrājitasya bhrājitayoḥ bhrājitānām
Locativebhrājite bhrājitayoḥ bhrājiteṣu

Compound bhrājita -

Adverb -bhrājitam -bhrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria