Declension table of ?bhrājiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrājiṣyamāṇā bhrājiṣyamāṇe bhrājiṣyamāṇāḥ
Vocativebhrājiṣyamāṇe bhrājiṣyamāṇe bhrājiṣyamāṇāḥ
Accusativebhrājiṣyamāṇām bhrājiṣyamāṇe bhrājiṣyamāṇāḥ
Instrumentalbhrājiṣyamāṇayā bhrājiṣyamāṇābhyām bhrājiṣyamāṇābhiḥ
Dativebhrājiṣyamāṇāyai bhrājiṣyamāṇābhyām bhrājiṣyamāṇābhyaḥ
Ablativebhrājiṣyamāṇāyāḥ bhrājiṣyamāṇābhyām bhrājiṣyamāṇābhyaḥ
Genitivebhrājiṣyamāṇāyāḥ bhrājiṣyamāṇayoḥ bhrājiṣyamāṇānām
Locativebhrājiṣyamāṇāyām bhrājiṣyamāṇayoḥ bhrājiṣyamāṇāsu

Adverb -bhrājiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria