Declension table of ?bhrājiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrājiṣyamāṇam bhrājiṣyamāṇe bhrājiṣyamāṇāni
Vocativebhrājiṣyamāṇa bhrājiṣyamāṇe bhrājiṣyamāṇāni
Accusativebhrājiṣyamāṇam bhrājiṣyamāṇe bhrājiṣyamāṇāni
Instrumentalbhrājiṣyamāṇena bhrājiṣyamāṇābhyām bhrājiṣyamāṇaiḥ
Dativebhrājiṣyamāṇāya bhrājiṣyamāṇābhyām bhrājiṣyamāṇebhyaḥ
Ablativebhrājiṣyamāṇāt bhrājiṣyamāṇābhyām bhrājiṣyamāṇebhyaḥ
Genitivebhrājiṣyamāṇasya bhrājiṣyamāṇayoḥ bhrājiṣyamāṇānām
Locativebhrājiṣyamāṇe bhrājiṣyamāṇayoḥ bhrājiṣyamāṇeṣu

Compound bhrājiṣyamāṇa -

Adverb -bhrājiṣyamāṇam -bhrājiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria