Declension table of ?bhrājayitavyā

Deva

FeminineSingularDualPlural
Nominativebhrājayitavyā bhrājayitavye bhrājayitavyāḥ
Vocativebhrājayitavye bhrājayitavye bhrājayitavyāḥ
Accusativebhrājayitavyām bhrājayitavye bhrājayitavyāḥ
Instrumentalbhrājayitavyayā bhrājayitavyābhyām bhrājayitavyābhiḥ
Dativebhrājayitavyāyai bhrājayitavyābhyām bhrājayitavyābhyaḥ
Ablativebhrājayitavyāyāḥ bhrājayitavyābhyām bhrājayitavyābhyaḥ
Genitivebhrājayitavyāyāḥ bhrājayitavyayoḥ bhrājayitavyānām
Locativebhrājayitavyāyām bhrājayitavyayoḥ bhrājayitavyāsu

Adverb -bhrājayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria