सुबन्तावली ?भ्राजयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभ्राजयितव्यः भ्राजयितव्यौ भ्राजयितव्याः
सम्बोधनम्भ्राजयितव्य भ्राजयितव्यौ भ्राजयितव्याः
द्वितीयाभ्राजयितव्यम् भ्राजयितव्यौ भ्राजयितव्यान्
तृतीयाभ्राजयितव्येन भ्राजयितव्याभ्याम् भ्राजयितव्यैः भ्राजयितव्येभिः
चतुर्थीभ्राजयितव्याय भ्राजयितव्याभ्याम् भ्राजयितव्येभ्यः
पञ्चमीभ्राजयितव्यात् भ्राजयितव्याभ्याम् भ्राजयितव्येभ्यः
षष्ठीभ्राजयितव्यस्य भ्राजयितव्ययोः भ्राजयितव्यानाम्
सप्तमीभ्राजयितव्ये भ्राजयितव्ययोः भ्राजयितव्येषु

समास भ्राजयितव्य

अव्यय ॰भ्राजयितव्यम् ॰भ्राजयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria