Declension table of ?bhrājayitavya

Deva

MasculineSingularDualPlural
Nominativebhrājayitavyaḥ bhrājayitavyau bhrājayitavyāḥ
Vocativebhrājayitavya bhrājayitavyau bhrājayitavyāḥ
Accusativebhrājayitavyam bhrājayitavyau bhrājayitavyān
Instrumentalbhrājayitavyena bhrājayitavyābhyām bhrājayitavyaiḥ bhrājayitavyebhiḥ
Dativebhrājayitavyāya bhrājayitavyābhyām bhrājayitavyebhyaḥ
Ablativebhrājayitavyāt bhrājayitavyābhyām bhrājayitavyebhyaḥ
Genitivebhrājayitavyasya bhrājayitavyayoḥ bhrājayitavyānām
Locativebhrājayitavye bhrājayitavyayoḥ bhrājayitavyeṣu

Compound bhrājayitavya -

Adverb -bhrājayitavyam -bhrājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria