Declension table of ?bhrājayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhrājayiṣyat bhrājayiṣyantī bhrājayiṣyatī bhrājayiṣyanti
Vocativebhrājayiṣyat bhrājayiṣyantī bhrājayiṣyatī bhrājayiṣyanti
Accusativebhrājayiṣyat bhrājayiṣyantī bhrājayiṣyatī bhrājayiṣyanti
Instrumentalbhrājayiṣyatā bhrājayiṣyadbhyām bhrājayiṣyadbhiḥ
Dativebhrājayiṣyate bhrājayiṣyadbhyām bhrājayiṣyadbhyaḥ
Ablativebhrājayiṣyataḥ bhrājayiṣyadbhyām bhrājayiṣyadbhyaḥ
Genitivebhrājayiṣyataḥ bhrājayiṣyatoḥ bhrājayiṣyatām
Locativebhrājayiṣyati bhrājayiṣyatoḥ bhrājayiṣyatsu

Adverb -bhrājayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria