Declension table of ?bhrājayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhrājayiṣyan bhrājayiṣyantau bhrājayiṣyantaḥ
Vocativebhrājayiṣyan bhrājayiṣyantau bhrājayiṣyantaḥ
Accusativebhrājayiṣyantam bhrājayiṣyantau bhrājayiṣyataḥ
Instrumentalbhrājayiṣyatā bhrājayiṣyadbhyām bhrājayiṣyadbhiḥ
Dativebhrājayiṣyate bhrājayiṣyadbhyām bhrājayiṣyadbhyaḥ
Ablativebhrājayiṣyataḥ bhrājayiṣyadbhyām bhrājayiṣyadbhyaḥ
Genitivebhrājayiṣyataḥ bhrājayiṣyatoḥ bhrājayiṣyatām
Locativebhrājayiṣyati bhrājayiṣyatoḥ bhrājayiṣyatsu

Compound bhrājayiṣyat -

Adverb -bhrājayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria