सुबन्तावली ?भ्राजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभ्राजयिष्यन्ती भ्राजयिष्यन्त्यौ भ्राजयिष्यन्त्यः
सम्बोधनम्भ्राजयिष्यन्ति भ्राजयिष्यन्त्यौ भ्राजयिष्यन्त्यः
द्वितीयाभ्राजयिष्यन्तीम् भ्राजयिष्यन्त्यौ भ्राजयिष्यन्तीः
तृतीयाभ्राजयिष्यन्त्या भ्राजयिष्यन्तीभ्याम् भ्राजयिष्यन्तीभिः
चतुर्थीभ्राजयिष्यन्त्यै भ्राजयिष्यन्तीभ्याम् भ्राजयिष्यन्तीभ्यः
पञ्चमीभ्राजयिष्यन्त्याः भ्राजयिष्यन्तीभ्याम् भ्राजयिष्यन्तीभ्यः
षष्ठीभ्राजयिष्यन्त्याः भ्राजयिष्यन्त्योः भ्राजयिष्यन्तीनाम्
सप्तमीभ्राजयिष्यन्त्याम् भ्राजयिष्यन्त्योः भ्राजयिष्यन्तीषु

समास भ्राजयिष्यन्ति भ्राजयिष्यन्ती

अव्यय ॰भ्राजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria