Declension table of ?bhrājayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhrājayiṣyantī bhrājayiṣyantyau bhrājayiṣyantyaḥ
Vocativebhrājayiṣyanti bhrājayiṣyantyau bhrājayiṣyantyaḥ
Accusativebhrājayiṣyantīm bhrājayiṣyantyau bhrājayiṣyantīḥ
Instrumentalbhrājayiṣyantyā bhrājayiṣyantībhyām bhrājayiṣyantībhiḥ
Dativebhrājayiṣyantyai bhrājayiṣyantībhyām bhrājayiṣyantībhyaḥ
Ablativebhrājayiṣyantyāḥ bhrājayiṣyantībhyām bhrājayiṣyantībhyaḥ
Genitivebhrājayiṣyantyāḥ bhrājayiṣyantyoḥ bhrājayiṣyantīnām
Locativebhrājayiṣyantyām bhrājayiṣyantyoḥ bhrājayiṣyantīṣu

Compound bhrājayiṣyanti - bhrājayiṣyantī -

Adverb -bhrājayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria