Declension table of ?bhrājayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrājayiṣyamāṇā bhrājayiṣyamāṇe bhrājayiṣyamāṇāḥ
Vocativebhrājayiṣyamāṇe bhrājayiṣyamāṇe bhrājayiṣyamāṇāḥ
Accusativebhrājayiṣyamāṇām bhrājayiṣyamāṇe bhrājayiṣyamāṇāḥ
Instrumentalbhrājayiṣyamāṇayā bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇābhiḥ
Dativebhrājayiṣyamāṇāyai bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇābhyaḥ
Ablativebhrājayiṣyamāṇāyāḥ bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇābhyaḥ
Genitivebhrājayiṣyamāṇāyāḥ bhrājayiṣyamāṇayoḥ bhrājayiṣyamāṇānām
Locativebhrājayiṣyamāṇāyām bhrājayiṣyamāṇayoḥ bhrājayiṣyamāṇāsu

Adverb -bhrājayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria