सुबन्तावली ?भ्राजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्राजयिष्यमाणः भ्राजयिष्यमाणौ भ्राजयिष्यमाणाः
सम्बोधनम्भ्राजयिष्यमाण भ्राजयिष्यमाणौ भ्राजयिष्यमाणाः
द्वितीयाभ्राजयिष्यमाणम् भ्राजयिष्यमाणौ भ्राजयिष्यमाणान्
तृतीयाभ्राजयिष्यमाणेन भ्राजयिष्यमाणाभ्याम् भ्राजयिष्यमाणैः भ्राजयिष्यमाणेभिः
चतुर्थीभ्राजयिष्यमाणाय भ्राजयिष्यमाणाभ्याम् भ्राजयिष्यमाणेभ्यः
पञ्चमीभ्राजयिष्यमाणात् भ्राजयिष्यमाणाभ्याम् भ्राजयिष्यमाणेभ्यः
षष्ठीभ्राजयिष्यमाणस्य भ्राजयिष्यमाणयोः भ्राजयिष्यमाणानाम्
सप्तमीभ्राजयिष्यमाणे भ्राजयिष्यमाणयोः भ्राजयिष्यमाणेषु

समास भ्राजयिष्यमाण

अव्यय ॰भ्राजयिष्यमाणम् ॰भ्राजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria