Declension table of ?bhrājayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhrājayiṣyamāṇaḥ bhrājayiṣyamāṇau bhrājayiṣyamāṇāḥ
Vocativebhrājayiṣyamāṇa bhrājayiṣyamāṇau bhrājayiṣyamāṇāḥ
Accusativebhrājayiṣyamāṇam bhrājayiṣyamāṇau bhrājayiṣyamāṇān
Instrumentalbhrājayiṣyamāṇena bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇaiḥ bhrājayiṣyamāṇebhiḥ
Dativebhrājayiṣyamāṇāya bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇebhyaḥ
Ablativebhrājayiṣyamāṇāt bhrājayiṣyamāṇābhyām bhrājayiṣyamāṇebhyaḥ
Genitivebhrājayiṣyamāṇasya bhrājayiṣyamāṇayoḥ bhrājayiṣyamāṇānām
Locativebhrājayiṣyamāṇe bhrājayiṣyamāṇayoḥ bhrājayiṣyamāṇeṣu

Compound bhrājayiṣyamāṇa -

Adverb -bhrājayiṣyamāṇam -bhrājayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria