Declension table of ?bhrājayamāna

Deva

NeuterSingularDualPlural
Nominativebhrājayamānam bhrājayamāne bhrājayamānāni
Vocativebhrājayamāna bhrājayamāne bhrājayamānāni
Accusativebhrājayamānam bhrājayamāne bhrājayamānāni
Instrumentalbhrājayamānena bhrājayamānābhyām bhrājayamānaiḥ
Dativebhrājayamānāya bhrājayamānābhyām bhrājayamānebhyaḥ
Ablativebhrājayamānāt bhrājayamānābhyām bhrājayamānebhyaḥ
Genitivebhrājayamānasya bhrājayamānayoḥ bhrājayamānānām
Locativebhrājayamāne bhrājayamānayoḥ bhrājayamāneṣu

Compound bhrājayamāna -

Adverb -bhrājayamānam -bhrājayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria