Declension table of ?bhrājayamāna

Deva

MasculineSingularDualPlural
Nominativebhrājayamānaḥ bhrājayamānau bhrājayamānāḥ
Vocativebhrājayamāna bhrājayamānau bhrājayamānāḥ
Accusativebhrājayamānam bhrājayamānau bhrājayamānān
Instrumentalbhrājayamānena bhrājayamānābhyām bhrājayamānaiḥ bhrājayamānebhiḥ
Dativebhrājayamānāya bhrājayamānābhyām bhrājayamānebhyaḥ
Ablativebhrājayamānāt bhrājayamānābhyām bhrājayamānebhyaḥ
Genitivebhrājayamānasya bhrājayamānayoḥ bhrājayamānānām
Locativebhrājayamāne bhrājayamānayoḥ bhrājayamāneṣu

Compound bhrājayamāna -

Adverb -bhrājayamānam -bhrājayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria