Declension table of ?bhrājanīya

Deva

NeuterSingularDualPlural
Nominativebhrājanīyam bhrājanīye bhrājanīyāni
Vocativebhrājanīya bhrājanīye bhrājanīyāni
Accusativebhrājanīyam bhrājanīye bhrājanīyāni
Instrumentalbhrājanīyena bhrājanīyābhyām bhrājanīyaiḥ
Dativebhrājanīyāya bhrājanīyābhyām bhrājanīyebhyaḥ
Ablativebhrājanīyāt bhrājanīyābhyām bhrājanīyebhyaḥ
Genitivebhrājanīyasya bhrājanīyayoḥ bhrājanīyānām
Locativebhrājanīye bhrājanīyayoḥ bhrājanīyeṣu

Compound bhrājanīya -

Adverb -bhrājanīyam -bhrājanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria