सुबन्तावली ?भ्राष्ट्रेय

Roma

पुमान्एकद्विबहु
प्रथमाभ्राष्ट्रेयः भ्राष्ट्रेयौ भ्राष्ट्रेयाः
सम्बोधनम्भ्राष्ट्रेय भ्राष्ट्रेयौ भ्राष्ट्रेयाः
द्वितीयाभ्राष्ट्रेयम् भ्राष्ट्रेयौ भ्राष्ट्रेयान्
तृतीयाभ्राष्ट्रेयेण भ्राष्ट्रेयाभ्याम् भ्राष्ट्रेयैः भ्राष्ट्रेयेभिः
चतुर्थीभ्राष्ट्रेयाय भ्राष्ट्रेयाभ्याम् भ्राष्ट्रेयेभ्यः
पञ्चमीभ्राष्ट्रेयात् भ्राष्ट्रेयाभ्याम् भ्राष्ट्रेयेभ्यः
षष्ठीभ्राष्ट्रेयस्य भ्राष्ट्रेययोः भ्राष्ट्रेयाणाम्
सप्तमीभ्राष्ट्रेये भ्राष्ट्रेययोः भ्राष्ट्रेयेषु

समास भ्राष्ट्रेय

अव्यय ॰भ्राष्ट्रेयम् ॰भ्राष्ट्रेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria