सुबन्तावली ?भ्राष्ट्रव्रतिन्

Roma

पुमान्एकद्विबहु
प्रथमाभ्राष्ट्रव्रती भ्राष्ट्रव्रतिनौ भ्राष्ट्रव्रतिनः
सम्बोधनम्भ्राष्ट्रव्रतिन् भ्राष्ट्रव्रतिनौ भ्राष्ट्रव्रतिनः
द्वितीयाभ्राष्ट्रव्रतिनम् भ्राष्ट्रव्रतिनौ भ्राष्ट्रव्रतिनः
तृतीयाभ्राष्ट्रव्रतिना भ्राष्ट्रव्रतिभ्याम् भ्राष्ट्रव्रतिभिः
चतुर्थीभ्राष्ट्रव्रतिने भ्राष्ट्रव्रतिभ्याम् भ्राष्ट्रव्रतिभ्यः
पञ्चमीभ्राष्ट्रव्रतिनः भ्राष्ट्रव्रतिभ्याम् भ्राष्ट्रव्रतिभ्यः
षष्ठीभ्राष्ट्रव्रतिनः भ्राष्ट्रव्रतिनोः भ्राष्ट्रव्रतिनाम्
सप्तमीभ्राष्ट्रव्रतिनि भ्राष्ट्रव्रतिनोः भ्राष्ट्रव्रतिषु

समास भ्राष्ट्रव्रति

अव्यय ॰भ्राष्ट्रव्रति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria