Declension table of ?bhraṣṭavat

Deva

NeuterSingularDualPlural
Nominativebhraṣṭavat bhraṣṭavantī bhraṣṭavatī bhraṣṭavanti
Vocativebhraṣṭavat bhraṣṭavantī bhraṣṭavatī bhraṣṭavanti
Accusativebhraṣṭavat bhraṣṭavantī bhraṣṭavatī bhraṣṭavanti
Instrumentalbhraṣṭavatā bhraṣṭavadbhyām bhraṣṭavadbhiḥ
Dativebhraṣṭavate bhraṣṭavadbhyām bhraṣṭavadbhyaḥ
Ablativebhraṣṭavataḥ bhraṣṭavadbhyām bhraṣṭavadbhyaḥ
Genitivebhraṣṭavataḥ bhraṣṭavatoḥ bhraṣṭavatām
Locativebhraṣṭavati bhraṣṭavatoḥ bhraṣṭavatsu

Adverb -bhraṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria