सुबन्तावली ?भ्रष्टनिद्र

Roma

पुमान्एकद्विबहु
प्रथमाभ्रष्टनिद्रः भ्रष्टनिद्रौ भ्रष्टनिद्राः
सम्बोधनम्भ्रष्टनिद्र भ्रष्टनिद्रौ भ्रष्टनिद्राः
द्वितीयाभ्रष्टनिद्रम् भ्रष्टनिद्रौ भ्रष्टनिद्रान्
तृतीयाभ्रष्टनिद्रेण भ्रष्टनिद्राभ्याम् भ्रष्टनिद्रैः भ्रष्टनिद्रेभिः
चतुर्थीभ्रष्टनिद्राय भ्रष्टनिद्राभ्याम् भ्रष्टनिद्रेभ्यः
पञ्चमीभ्रष्टनिद्रात् भ्रष्टनिद्राभ्याम् भ्रष्टनिद्रेभ्यः
षष्ठीभ्रष्टनिद्रस्य भ्रष्टनिद्रयोः भ्रष्टनिद्राणाम्
सप्तमीभ्रष्टनिद्रे भ्रष्टनिद्रयोः भ्रष्टनिद्रेषु

समास भ्रष्टनिद्र

अव्यय ॰भ्रष्टनिद्रम् ॰भ्रष्टनिद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria