Declension table of bhraṣṭabuddhi

Deva

NeuterSingularDualPlural
Nominativebhraṣṭabuddhi bhraṣṭabuddhinī bhraṣṭabuddhīni
Vocativebhraṣṭabuddhi bhraṣṭabuddhinī bhraṣṭabuddhīni
Accusativebhraṣṭabuddhi bhraṣṭabuddhinī bhraṣṭabuddhīni
Instrumentalbhraṣṭabuddhinā bhraṣṭabuddhibhyām bhraṣṭabuddhibhiḥ
Dativebhraṣṭabuddhine bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Ablativebhraṣṭabuddhinaḥ bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Genitivebhraṣṭabuddhinaḥ bhraṣṭabuddhinoḥ bhraṣṭabuddhīnām
Locativebhraṣṭabuddhini bhraṣṭabuddhinoḥ bhraṣṭabuddhiṣu

Compound bhraṣṭabuddhi -

Adverb -bhraṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria