Declension table of bhraṣṭabuddhi

Deva

MasculineSingularDualPlural
Nominativebhraṣṭabuddhiḥ bhraṣṭabuddhī bhraṣṭabuddhayaḥ
Vocativebhraṣṭabuddhe bhraṣṭabuddhī bhraṣṭabuddhayaḥ
Accusativebhraṣṭabuddhim bhraṣṭabuddhī bhraṣṭabuddhīn
Instrumentalbhraṣṭabuddhinā bhraṣṭabuddhibhyām bhraṣṭabuddhibhiḥ
Dativebhraṣṭabuddhaye bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Ablativebhraṣṭabuddheḥ bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Genitivebhraṣṭabuddheḥ bhraṣṭabuddhyoḥ bhraṣṭabuddhīnām
Locativebhraṣṭabuddhau bhraṣṭabuddhyoḥ bhraṣṭabuddhiṣu

Compound bhraṣṭabuddhi -

Adverb -bhraṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria