Declension table of bhraṣṭabuddhi

Deva

FeminineSingularDualPlural
Nominativebhraṣṭabuddhiḥ bhraṣṭabuddhī bhraṣṭabuddhayaḥ
Vocativebhraṣṭabuddhe bhraṣṭabuddhī bhraṣṭabuddhayaḥ
Accusativebhraṣṭabuddhim bhraṣṭabuddhī bhraṣṭabuddhīḥ
Instrumentalbhraṣṭabuddhyā bhraṣṭabuddhibhyām bhraṣṭabuddhibhiḥ
Dativebhraṣṭabuddhyai bhraṣṭabuddhaye bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Ablativebhraṣṭabuddhyāḥ bhraṣṭabuddheḥ bhraṣṭabuddhibhyām bhraṣṭabuddhibhyaḥ
Genitivebhraṣṭabuddhyāḥ bhraṣṭabuddheḥ bhraṣṭabuddhyoḥ bhraṣṭabuddhīnām
Locativebhraṣṭabuddhyām bhraṣṭabuddhau bhraṣṭabuddhyoḥ bhraṣṭabuddhiṣu

Compound bhraṣṭabuddhi -

Adverb -bhraṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria