Declension table of ?bhraṃśyamāna

Deva

NeuterSingularDualPlural
Nominativebhraṃśyamānam bhraṃśyamāne bhraṃśyamānāni
Vocativebhraṃśyamāna bhraṃśyamāne bhraṃśyamānāni
Accusativebhraṃśyamānam bhraṃśyamāne bhraṃśyamānāni
Instrumentalbhraṃśyamānena bhraṃśyamānābhyām bhraṃśyamānaiḥ
Dativebhraṃśyamānāya bhraṃśyamānābhyām bhraṃśyamānebhyaḥ
Ablativebhraṃśyamānāt bhraṃśyamānābhyām bhraṃśyamānebhyaḥ
Genitivebhraṃśyamānasya bhraṃśyamānayoḥ bhraṃśyamānānām
Locativebhraṃśyamāne bhraṃśyamānayoḥ bhraṃśyamāneṣu

Compound bhraṃśyamāna -

Adverb -bhraṃśyamānam -bhraṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria