Declension table of ?bhraṃśitavya

Deva

NeuterSingularDualPlural
Nominativebhraṃśitavyam bhraṃśitavye bhraṃśitavyāni
Vocativebhraṃśitavya bhraṃśitavye bhraṃśitavyāni
Accusativebhraṃśitavyam bhraṃśitavye bhraṃśitavyāni
Instrumentalbhraṃśitavyena bhraṃśitavyābhyām bhraṃśitavyaiḥ
Dativebhraṃśitavyāya bhraṃśitavyābhyām bhraṃśitavyebhyaḥ
Ablativebhraṃśitavyāt bhraṃśitavyābhyām bhraṃśitavyebhyaḥ
Genitivebhraṃśitavyasya bhraṃśitavyayoḥ bhraṃśitavyānām
Locativebhraṃśitavye bhraṃśitavyayoḥ bhraṃśitavyeṣu

Compound bhraṃśitavya -

Adverb -bhraṃśitavyam -bhraṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria