Declension table of ?bhraṃśiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhraṃśiṣyantī bhraṃśiṣyantyau bhraṃśiṣyantyaḥ
Vocativebhraṃśiṣyanti bhraṃśiṣyantyau bhraṃśiṣyantyaḥ
Accusativebhraṃśiṣyantīm bhraṃśiṣyantyau bhraṃśiṣyantīḥ
Instrumentalbhraṃśiṣyantyā bhraṃśiṣyantībhyām bhraṃśiṣyantībhiḥ
Dativebhraṃśiṣyantyai bhraṃśiṣyantībhyām bhraṃśiṣyantībhyaḥ
Ablativebhraṃśiṣyantyāḥ bhraṃśiṣyantībhyām bhraṃśiṣyantībhyaḥ
Genitivebhraṃśiṣyantyāḥ bhraṃśiṣyantyoḥ bhraṃśiṣyantīnām
Locativebhraṃśiṣyantyām bhraṃśiṣyantyoḥ bhraṃśiṣyantīṣu

Compound bhraṃśiṣyanti - bhraṃśiṣyantī -

Adverb -bhraṃśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria