Declension table of ?bhraṃśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhraṃśiṣyamāṇā bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāḥ
Vocativebhraṃśiṣyamāṇe bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāḥ
Accusativebhraṃśiṣyamāṇām bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāḥ
Instrumentalbhraṃśiṣyamāṇayā bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇābhiḥ
Dativebhraṃśiṣyamāṇāyai bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇābhyaḥ
Ablativebhraṃśiṣyamāṇāyāḥ bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇābhyaḥ
Genitivebhraṃśiṣyamāṇāyāḥ bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇānām
Locativebhraṃśiṣyamāṇāyām bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇāsu

Adverb -bhraṃśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria