सुबन्तावली ?भ्रंशयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रंशयिष्यन् | भ्रंशयिष्यन्तौ | भ्रंशयिष्यन्तः |
सम्बोधनम् | भ्रंशयिष्यन् | भ्रंशयिष्यन्तौ | भ्रंशयिष्यन्तः |
द्वितीया | भ्रंशयिष्यन्तम् | भ्रंशयिष्यन्तौ | भ्रंशयिष्यतः |
तृतीया | भ्रंशयिष्यता | भ्रंशयिष्यद्भ्याम् | भ्रंशयिष्यद्भिः |
चतुर्थी | भ्रंशयिष्यते | भ्रंशयिष्यद्भ्याम् | भ्रंशयिष्यद्भ्यः |
पञ्चमी | भ्रंशयिष्यतः | भ्रंशयिष्यद्भ्याम् | भ्रंशयिष्यद्भ्यः |
षष्ठी | भ्रंशयिष्यतः | भ्रंशयिष्यतोः | भ्रंशयिष्यताम् |
सप्तमी | भ्रंशयिष्यति | भ्रंशयिष्यतोः | भ्रंशयिष्यत्सु |