Declension table of ?bhraṃśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhraṃśayiṣyantī bhraṃśayiṣyantyau bhraṃśayiṣyantyaḥ
Vocativebhraṃśayiṣyanti bhraṃśayiṣyantyau bhraṃśayiṣyantyaḥ
Accusativebhraṃśayiṣyantīm bhraṃśayiṣyantyau bhraṃśayiṣyantīḥ
Instrumentalbhraṃśayiṣyantyā bhraṃśayiṣyantībhyām bhraṃśayiṣyantībhiḥ
Dativebhraṃśayiṣyantyai bhraṃśayiṣyantībhyām bhraṃśayiṣyantībhyaḥ
Ablativebhraṃśayiṣyantyāḥ bhraṃśayiṣyantībhyām bhraṃśayiṣyantībhyaḥ
Genitivebhraṃśayiṣyantyāḥ bhraṃśayiṣyantyoḥ bhraṃśayiṣyantīnām
Locativebhraṃśayiṣyantyām bhraṃśayiṣyantyoḥ bhraṃśayiṣyantīṣu

Compound bhraṃśayiṣyanti - bhraṃśayiṣyantī -

Adverb -bhraṃśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria