Declension table of ?bhraṃśayamānā

Deva

FeminineSingularDualPlural
Nominativebhraṃśayamānā bhraṃśayamāne bhraṃśayamānāḥ
Vocativebhraṃśayamāne bhraṃśayamāne bhraṃśayamānāḥ
Accusativebhraṃśayamānām bhraṃśayamāne bhraṃśayamānāḥ
Instrumentalbhraṃśayamānayā bhraṃśayamānābhyām bhraṃśayamānābhiḥ
Dativebhraṃśayamānāyai bhraṃśayamānābhyām bhraṃśayamānābhyaḥ
Ablativebhraṃśayamānāyāḥ bhraṃśayamānābhyām bhraṃśayamānābhyaḥ
Genitivebhraṃśayamānāyāḥ bhraṃśayamānayoḥ bhraṃśayamānānām
Locativebhraṃśayamānāyām bhraṃśayamānayoḥ bhraṃśayamānāsu

Adverb -bhraṃśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria