Declension table of ?bhraṃśayamāna

Deva

NeuterSingularDualPlural
Nominativebhraṃśayamānam bhraṃśayamāne bhraṃśayamānāni
Vocativebhraṃśayamāna bhraṃśayamāne bhraṃśayamānāni
Accusativebhraṃśayamānam bhraṃśayamāne bhraṃśayamānāni
Instrumentalbhraṃśayamānena bhraṃśayamānābhyām bhraṃśayamānaiḥ
Dativebhraṃśayamānāya bhraṃśayamānābhyām bhraṃśayamānebhyaḥ
Ablativebhraṃśayamānāt bhraṃśayamānābhyām bhraṃśayamānebhyaḥ
Genitivebhraṃśayamānasya bhraṃśayamānayoḥ bhraṃśayamānānām
Locativebhraṃśayamāne bhraṃśayamānayoḥ bhraṃśayamāneṣu

Compound bhraṃśayamāna -

Adverb -bhraṃśayamānam -bhraṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria