Declension table of ?bhraṃśamāna

Deva

NeuterSingularDualPlural
Nominativebhraṃśamānam bhraṃśamāne bhraṃśamānāni
Vocativebhraṃśamāna bhraṃśamāne bhraṃśamānāni
Accusativebhraṃśamānam bhraṃśamāne bhraṃśamānāni
Instrumentalbhraṃśamānena bhraṃśamānābhyām bhraṃśamānaiḥ
Dativebhraṃśamānāya bhraṃśamānābhyām bhraṃśamānebhyaḥ
Ablativebhraṃśamānāt bhraṃśamānābhyām bhraṃśamānebhyaḥ
Genitivebhraṃśamānasya bhraṃśamānayoḥ bhraṃśamānānām
Locativebhraṃśamāne bhraṃśamānayoḥ bhraṃśamāneṣu

Compound bhraṃśamāna -

Adverb -bhraṃśamānam -bhraṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria