Declension table of ?bhraṃśamāna

Deva

MasculineSingularDualPlural
Nominativebhraṃśamānaḥ bhraṃśamānau bhraṃśamānāḥ
Vocativebhraṃśamāna bhraṃśamānau bhraṃśamānāḥ
Accusativebhraṃśamānam bhraṃśamānau bhraṃśamānān
Instrumentalbhraṃśamānena bhraṃśamānābhyām bhraṃśamānaiḥ bhraṃśamānebhiḥ
Dativebhraṃśamānāya bhraṃśamānābhyām bhraṃśamānebhyaḥ
Ablativebhraṃśamānāt bhraṃśamānābhyām bhraṃśamānebhyaḥ
Genitivebhraṃśamānasya bhraṃśamānayoḥ bhraṃśamānānām
Locativebhraṃśamāne bhraṃśamānayoḥ bhraṃśamāneṣu

Compound bhraṃśamāna -

Adverb -bhraṃśamānam -bhraṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria