Declension table of ?bhoktukāmā

Deva

FeminineSingularDualPlural
Nominativebhoktukāmā bhoktukāme bhoktukāmāḥ
Vocativebhoktukāme bhoktukāme bhoktukāmāḥ
Accusativebhoktukāmām bhoktukāme bhoktukāmāḥ
Instrumentalbhoktukāmayā bhoktukāmābhyām bhoktukāmābhiḥ
Dativebhoktukāmāyai bhoktukāmābhyām bhoktukāmābhyaḥ
Ablativebhoktukāmāyāḥ bhoktukāmābhyām bhoktukāmābhyaḥ
Genitivebhoktukāmāyāḥ bhoktukāmayoḥ bhoktukāmānām
Locativebhoktukāmāyām bhoktukāmayoḥ bhoktukāmāsu

Adverb -bhoktukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria