Declension table of bhoktukāma

Deva

NeuterSingularDualPlural
Nominativebhoktukāmam bhoktukāme bhoktukāmāni
Vocativebhoktukāma bhoktukāme bhoktukāmāni
Accusativebhoktukāmam bhoktukāme bhoktukāmāni
Instrumentalbhoktukāmena bhoktukāmābhyām bhoktukāmaiḥ
Dativebhoktukāmāya bhoktukāmābhyām bhoktukāmebhyaḥ
Ablativebhoktukāmāt bhoktukāmābhyām bhoktukāmebhyaḥ
Genitivebhoktukāmasya bhoktukāmayoḥ bhoktukāmānām
Locativebhoktukāme bhoktukāmayoḥ bhoktukāmeṣu

Compound bhoktukāma -

Adverb -bhoktukāmam -bhoktukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria