Declension table of bhoktukāma

Deva

MasculineSingularDualPlural
Nominativebhoktukāmaḥ bhoktukāmau bhoktukāmāḥ
Vocativebhoktukāma bhoktukāmau bhoktukāmāḥ
Accusativebhoktukāmam bhoktukāmau bhoktukāmān
Instrumentalbhoktukāmena bhoktukāmābhyām bhoktukāmaiḥ bhoktukāmebhiḥ
Dativebhoktukāmāya bhoktukāmābhyām bhoktukāmebhyaḥ
Ablativebhoktukāmāt bhoktukāmābhyām bhoktukāmebhyaḥ
Genitivebhoktukāmasya bhoktukāmayoḥ bhoktukāmānām
Locativebhoktukāme bhoktukāmayoḥ bhoktukāmeṣu

Compound bhoktukāma -

Adverb -bhoktukāmam -bhoktukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria