Declension table of bhoktṛtva

Deva

NeuterSingularDualPlural
Nominativebhoktṛtvam bhoktṛtve bhoktṛtvāni
Vocativebhoktṛtva bhoktṛtve bhoktṛtvāni
Accusativebhoktṛtvam bhoktṛtve bhoktṛtvāni
Instrumentalbhoktṛtvena bhoktṛtvābhyām bhoktṛtvaiḥ
Dativebhoktṛtvāya bhoktṛtvābhyām bhoktṛtvebhyaḥ
Ablativebhoktṛtvāt bhoktṛtvābhyām bhoktṛtvebhyaḥ
Genitivebhoktṛtvasya bhoktṛtvayoḥ bhoktṛtvānām
Locativebhoktṛtve bhoktṛtvayoḥ bhoktṛtveṣu

Compound bhoktṛtva -

Adverb -bhoktṛtvam -bhoktṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria