Declension table of ?bhokṣyat

Deva

NeuterSingularDualPlural
Nominativebhokṣyat bhokṣyantī bhokṣyatī bhokṣyanti
Vocativebhokṣyat bhokṣyantī bhokṣyatī bhokṣyanti
Accusativebhokṣyat bhokṣyantī bhokṣyatī bhokṣyanti
Instrumentalbhokṣyatā bhokṣyadbhyām bhokṣyadbhiḥ
Dativebhokṣyate bhokṣyadbhyām bhokṣyadbhyaḥ
Ablativebhokṣyataḥ bhokṣyadbhyām bhokṣyadbhyaḥ
Genitivebhokṣyataḥ bhokṣyatoḥ bhokṣyatām
Locativebhokṣyati bhokṣyatoḥ bhokṣyatsu

Adverb -bhokṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria