Declension table of ?bhokṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhokṣyat | bhokṣyantī bhokṣyatī | bhokṣyanti |
Vocative | bhokṣyat | bhokṣyantī bhokṣyatī | bhokṣyanti |
Accusative | bhokṣyat | bhokṣyantī bhokṣyatī | bhokṣyanti |
Instrumental | bhokṣyatā | bhokṣyadbhyām | bhokṣyadbhiḥ |
Dative | bhokṣyate | bhokṣyadbhyām | bhokṣyadbhyaḥ |
Ablative | bhokṣyataḥ | bhokṣyadbhyām | bhokṣyadbhyaḥ |
Genitive | bhokṣyataḥ | bhokṣyatoḥ | bhokṣyatām |
Locative | bhokṣyati | bhokṣyatoḥ | bhokṣyatsu |