Declension table of ?bhokṣyat

Deva

MasculineSingularDualPlural
Nominativebhokṣyan bhokṣyantau bhokṣyantaḥ
Vocativebhokṣyan bhokṣyantau bhokṣyantaḥ
Accusativebhokṣyantam bhokṣyantau bhokṣyataḥ
Instrumentalbhokṣyatā bhokṣyadbhyām bhokṣyadbhiḥ
Dativebhokṣyate bhokṣyadbhyām bhokṣyadbhyaḥ
Ablativebhokṣyataḥ bhokṣyadbhyām bhokṣyadbhyaḥ
Genitivebhokṣyataḥ bhokṣyatoḥ bhokṣyatām
Locativebhokṣyati bhokṣyatoḥ bhokṣyatsu

Compound bhokṣyat -

Adverb -bhokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria