Declension table of ?bhokṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhokṣyantī | bhokṣyantyau | bhokṣyantyaḥ |
Vocative | bhokṣyanti | bhokṣyantyau | bhokṣyantyaḥ |
Accusative | bhokṣyantīm | bhokṣyantyau | bhokṣyantīḥ |
Instrumental | bhokṣyantyā | bhokṣyantībhyām | bhokṣyantībhiḥ |
Dative | bhokṣyantyai | bhokṣyantībhyām | bhokṣyantībhyaḥ |
Ablative | bhokṣyantyāḥ | bhokṣyantībhyām | bhokṣyantībhyaḥ |
Genitive | bhokṣyantyāḥ | bhokṣyantyoḥ | bhokṣyantīnām |
Locative | bhokṣyantyām | bhokṣyantyoḥ | bhokṣyantīṣu |