Declension table of ?bhokṣyantī

Deva

FeminineSingularDualPlural
Nominativebhokṣyantī bhokṣyantyau bhokṣyantyaḥ
Vocativebhokṣyanti bhokṣyantyau bhokṣyantyaḥ
Accusativebhokṣyantīm bhokṣyantyau bhokṣyantīḥ
Instrumentalbhokṣyantyā bhokṣyantībhyām bhokṣyantībhiḥ
Dativebhokṣyantyai bhokṣyantībhyām bhokṣyantībhyaḥ
Ablativebhokṣyantyāḥ bhokṣyantībhyām bhokṣyantībhyaḥ
Genitivebhokṣyantyāḥ bhokṣyantyoḥ bhokṣyantīnām
Locativebhokṣyantyām bhokṣyantyoḥ bhokṣyantīṣu

Compound bhokṣyanti - bhokṣyantī -

Adverb -bhokṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria