Declension table of ?bhokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhokṣyamāṇaḥ bhokṣyamāṇau bhokṣyamāṇāḥ
Vocativebhokṣyamāṇa bhokṣyamāṇau bhokṣyamāṇāḥ
Accusativebhokṣyamāṇam bhokṣyamāṇau bhokṣyamāṇān
Instrumentalbhokṣyamāṇena bhokṣyamāṇābhyām bhokṣyamāṇaiḥ bhokṣyamāṇebhiḥ
Dativebhokṣyamāṇāya bhokṣyamāṇābhyām bhokṣyamāṇebhyaḥ
Ablativebhokṣyamāṇāt bhokṣyamāṇābhyām bhokṣyamāṇebhyaḥ
Genitivebhokṣyamāṇasya bhokṣyamāṇayoḥ bhokṣyamāṇānām
Locativebhokṣyamāṇe bhokṣyamāṇayoḥ bhokṣyamāṇeṣu

Compound bhokṣyamāṇa -

Adverb -bhokṣyamāṇam -bhokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria