Declension table of bhojyoṣṇa

Deva

NeuterSingularDualPlural
Nominativebhojyoṣṇam bhojyoṣṇe bhojyoṣṇāni
Vocativebhojyoṣṇa bhojyoṣṇe bhojyoṣṇāni
Accusativebhojyoṣṇam bhojyoṣṇe bhojyoṣṇāni
Instrumentalbhojyoṣṇena bhojyoṣṇābhyām bhojyoṣṇaiḥ
Dativebhojyoṣṇāya bhojyoṣṇābhyām bhojyoṣṇebhyaḥ
Ablativebhojyoṣṇāt bhojyoṣṇābhyām bhojyoṣṇebhyaḥ
Genitivebhojyoṣṇasya bhojyoṣṇayoḥ bhojyoṣṇānām
Locativebhojyoṣṇe bhojyoṣṇayoḥ bhojyoṣṇeṣu

Compound bhojyoṣṇa -

Adverb -bhojyoṣṇam -bhojyoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria