Declension table of ?bhojyatva

Deva

NeuterSingularDualPlural
Nominativebhojyatvam bhojyatve bhojyatvāni
Vocativebhojyatva bhojyatve bhojyatvāni
Accusativebhojyatvam bhojyatve bhojyatvāni
Instrumentalbhojyatvena bhojyatvābhyām bhojyatvaiḥ
Dativebhojyatvāya bhojyatvābhyām bhojyatvebhyaḥ
Ablativebhojyatvāt bhojyatvābhyām bhojyatvebhyaḥ
Genitivebhojyatvasya bhojyatvayoḥ bhojyatvānām
Locativebhojyatve bhojyatvayoḥ bhojyatveṣu

Compound bhojyatva -

Adverb -bhojyatvam -bhojyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria