Declension table of ?bhojyamāna

Deva

NeuterSingularDualPlural
Nominativebhojyamānam bhojyamāne bhojyamānāni
Vocativebhojyamāna bhojyamāne bhojyamānāni
Accusativebhojyamānam bhojyamāne bhojyamānāni
Instrumentalbhojyamānena bhojyamānābhyām bhojyamānaiḥ
Dativebhojyamānāya bhojyamānābhyām bhojyamānebhyaḥ
Ablativebhojyamānāt bhojyamānābhyām bhojyamānebhyaḥ
Genitivebhojyamānasya bhojyamānayoḥ bhojyamānānām
Locativebhojyamāne bhojyamānayoḥ bhojyamāneṣu

Compound bhojyamāna -

Adverb -bhojyamānam -bhojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria