Declension table of bhojya

Deva

NeuterSingularDualPlural
Nominativebhojyam bhojye bhojyāni
Vocativebhojya bhojye bhojyāni
Accusativebhojyam bhojye bhojyāni
Instrumentalbhojyena bhojyābhyām bhojyaiḥ
Dativebhojyāya bhojyābhyām bhojyebhyaḥ
Ablativebhojyāt bhojyābhyām bhojyebhyaḥ
Genitivebhojyasya bhojyayoḥ bhojyānām
Locativebhojye bhojyayoḥ bhojyeṣu

Compound bhojya -

Adverb -bhojyam -bhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria