Declension table of bhojya

Deva

MasculineSingularDualPlural
Nominativebhojyaḥ bhojyau bhojyāḥ
Vocativebhojya bhojyau bhojyāḥ
Accusativebhojyam bhojyau bhojyān
Instrumentalbhojyena bhojyābhyām bhojyaiḥ bhojyebhiḥ
Dativebhojyāya bhojyābhyām bhojyebhyaḥ
Ablativebhojyāt bhojyābhyām bhojyebhyaḥ
Genitivebhojyasya bhojyayoḥ bhojyānām
Locativebhojye bhojyayoḥ bhojyeṣu

Compound bhojya -

Adverb -bhojyam -bhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria