Declension table of ?bhojitavat

Deva

NeuterSingularDualPlural
Nominativebhojitavat bhojitavantī bhojitavatī bhojitavanti
Vocativebhojitavat bhojitavantī bhojitavatī bhojitavanti
Accusativebhojitavat bhojitavantī bhojitavatī bhojitavanti
Instrumentalbhojitavatā bhojitavadbhyām bhojitavadbhiḥ
Dativebhojitavate bhojitavadbhyām bhojitavadbhyaḥ
Ablativebhojitavataḥ bhojitavadbhyām bhojitavadbhyaḥ
Genitivebhojitavataḥ bhojitavatoḥ bhojitavatām
Locativebhojitavati bhojitavatoḥ bhojitavatsu

Adverb -bhojitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria